B 310-26 Upadeśaśataka
Manuscript culture infobox
Filmed in: B 310/26
Title: Upadeśaśataka
Dimensions: 20.4 x 10.4 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3362
Remarks:
Reel No. B 310-26
Title Upadeśaśataka
Author Gumānīkavi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 20.4 x 10.4 cm
Folios 8
Lines per Folio 9
Foliation figures in upper left-hand and lower right-hand margin of the verso beneath the marginal title: u. śa and rāma
Place of Deposit NAK
Accession No. 5/3362
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
triṣu deveṣu mahāntaṃ
bhrigur bubhitsuḥ(!) parīkṣya harim ekam ||
mene ʼdhikaṃ mahimnā
sevyaḥ sarvottamo viṣṇuḥ || 1 ||
ruk[m]āṃgadaḥ svaputraṃ
nihatya khaṃgena(!) mohinīvacasā ||
satyāṃ rarakṣa vācaṃ
na saṃkaṭe ʼpi tyajed dharmam || 2 ||
nirvāsito hitepsur
vibhīṣaṇo rāvaṇena laṃkāyāḥ ||
tan nāśahetur āsīn
nahi nijabandhur virodhavya(!) || 3 ||
hṛtarājyadarpasāraṃ
suyodhanaṃ nigrahītum api śaktāḥ ||
proṣur vaneṣu pārthā
dhīraḥ samayaṃ pratīkṣeta || 4 || (fol. 1v1–6)
End
api vañcayān(!) viriñciḥ
kṛṣṇaṃ vatsān savatsapān vā ||
svayam eva vaṃcito ʼbhūn
māyāviṣu nācaren māyām || 93 ||
mṛgayārataḥ praseno
vighaṭitaseno ʼṭavīmaṭannekaḥ ||
kesariṇā vinijaghne
naikākī saṃcared vipinam || 94 ||
śivaliṃgāntam alabdhaṃ [[labdhaṃ]]
vidhineti kāmadhuk prāha ||
atha niṃdyam ā(!)paśāpaṃ
na vidadhyāt kūṭasākṣitvam || 95 ||
putreṇa savyasācī-
parājito babhruvāhanenāj(!)?au ||
tuṣyan hṛdi na lalajje
parājayaṃ putrato ʼnvicchet || 96 ||
cirasaṃgatāya kuṃtī
kṛṣṇāya kleśitā kuru- … (fol. 8v4–9)
Microfilm Details
Reel No. B 310/26
Date of Filming 05-07-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 31-07-2003