B 310-26 Upadeśaśataka

Manuscript culture infobox

Filmed in: B 310/26
Title: Upadeśaśataka
Dimensions: 20.4 x 10.4 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3362
Remarks:


Reel No. B 310-26

Title Upadeśaśataka

Author Gumānīkavi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.4 x 10.4 cm

Folios 8

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin of the verso beneath the marginal title: u. śa and rāma

Place of Deposit NAK

Accession No. 5/3362

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

triṣu deveṣu mahāntaṃ
bhrigur bubhitsuḥ(!) parīkṣya harim ekam ||
mene ʼdhikaṃ mahimnā
sevyaḥ sarvottamo viṣṇuḥ || 1 ||

ruk[m]āṃgadaḥ svaputraṃ
nihatya khaṃgena(!) mohinīvacasā ||
satyāṃ rarakṣa vācaṃ
na saṃkaṭe ʼpi tyajed dharmam || 2 ||

nirvāsito hitepsur
vibhīṣaṇo rāvaṇena laṃkāyāḥ ||
tan nāśahetur āsīn
nahi nijabandhur virodhavya(!) || 3 ||

hṛtarājyadarpasāraṃ
suyodhanaṃ nigrahītum api śaktāḥ ||
proṣur vaneṣu pārthā
dhīraḥ samayaṃ pratīkṣeta || 4 || (fol. 1v1–6)


End

api vañcayān(!) viriñciḥ
kṛṣṇaṃ vatsān savatsapān vā ||
svayam eva vaṃcito ʼbhūn
māyāviṣu nācaren māyām || 93 ||

mṛgayārataḥ praseno
vighaṭitaseno ʼṭavīmaṭannekaḥ ||
kesariṇā vinijaghne
naikākī saṃcared vipinam || 94 ||

śivaliṃgāntam alabdhaṃ [[labdhaṃ]]
vidhineti kāmadhuk prāha ||
atha niṃdyam ā(!)paśāpaṃ
na vidadhyāt kūṭasākṣitvam || 95 ||

putreṇa savyasācī-
parājito babhruvāhanenāj(!)?au ||
tuṣyan hṛdi na lalajje
parājayaṃ putrato ʼnvicchet || 96 ||

cirasaṃgatāya kuṃtī
kṛṣṇāya kleśitā kuru- … (fol. 8v4–9)


Microfilm Details

Reel No. B 310/26

Date of Filming 05-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 31-07-2003